Original

ब्राह्मण उवाच ।गृहाण धारयेऽहं ते याचितं ते श्रुतं मया ।न चेद्ग्रहीष्यसे राजञ्शपिष्ये त्वां न संशयः ॥ १०९ ॥

Segmented

ब्राह्मण उवाच गृहाण धारये ऽहम् ते याचितम् ते श्रुतम् मया न चेद् ग्रहीष्यसे राजञ् शपिष्ये त्वाम् न संशयः

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गृहाण ग्रह् pos=v,p=2,n=s,l=lot
धारये धारय् pos=v,p=1,n=s,l=lat
ऽहम् मद् pos=n,g=,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
याचितम् याच् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
pos=i
चेद् चेद् pos=i
ग्रहीष्यसे ग्रह् pos=v,p=2,n=s,l=lrt
राजञ् राजन् pos=n,g=m,c=8,n=s
शपिष्ये शप् pos=v,p=1,n=s,l=lrt
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s