Original

स्वधर्मः परिपाल्यश्च राज्ञामेष विनिश्चयः ।विप्रधर्मश्च सुगुरुर्मामनात्मानमाविशत् ॥ १०८ ॥

Segmented

स्वधर्मः परिपालय् च राज्ञाम् एष विनिश्चयः विप्र-धर्मः च सु गुरुः माम् अनात्मानम् आविशत्

Analysis

Word Lemma Parse
स्वधर्मः स्वधर्म pos=n,g=m,c=1,n=s
परिपालय् परिपालय् pos=va,g=m,c=1,n=s,f=krtya
pos=i
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
एष एतद् pos=n,g=m,c=1,n=s
विनिश्चयः विनिश्चय pos=n,g=m,c=1,n=s
विप्र विप्र pos=n,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
सु सु pos=i
गुरुः गुरु pos=a,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
अनात्मानम् अनात्मन् pos=a,g=m,c=2,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan