Original

भीष्म उवाच ।तौ चोवाच स राजर्षिः कृतकार्यौ गमिष्यथः ।नेदानीं मामिहासाद्य राजधर्मो भवेन्मृषा ॥ १०७ ॥

Segmented

भीष्म उवाच तौ च उवाच स राजर्षिः कृत-कार्यौ गमिष्यथः न इदानीम् माम् इह आसाद्य राज-धर्मः भवेत् मृषा

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तौ तद् pos=n,g=m,c=2,n=d
pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
कार्यौ कार्य pos=n,g=m,c=1,n=d
गमिष्यथः गम् pos=v,p=2,n=d,l=lrt
pos=i
इदानीम् इदानीम् pos=i
माम् मद् pos=n,g=,c=2,n=s
इह इह pos=i
आसाद्य आसादय् pos=vi
राज राजन् pos=n,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
मृषा मृषा pos=i