Original

यदि तावन्न गृह्णामि ब्राह्मणेनापवर्जितम् ।कथं न लिप्येयमहं दोषेण महताद्य वै ॥ १०६ ॥

Segmented

यदि तावत् न गृह्णामि ब्राह्मणेन अपवर्जितम् कथम् न लिप्येयम् अहम् दोषेण महता अद्य वै

Analysis

Word Lemma Parse
यदि यदि pos=i
तावत् तावत् pos=i
pos=i
गृह्णामि ग्रह् pos=v,p=1,n=s,l=lat
ब्राह्मणेन ब्राह्मण pos=n,g=m,c=3,n=s
अपवर्जितम् अपवर्जय् pos=va,g=n,c=2,n=s,f=part
कथम् कथम् pos=i
pos=i
लिप्येयम् लिप् pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
दोषेण दोष pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
अद्य अद्य pos=i
वै वै pos=i