Original

राजोवाच ।प्रस्तुतं सुमहत्कार्यमावयोर्गह्वरं यथा ।जापकस्य दृढीकारः कथमेतद्भविष्यति ॥ १०५ ॥

Segmented

राजा उवाच प्रस्तुतम् सु महत् कार्यम् आवयोः गह्वरम् यथा जापकस्य दृढीकारः कथम् एतद् भविष्यति

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रस्तुतम् प्रस्तु pos=va,g=n,c=1,n=s,f=part
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
आवयोः मद् pos=n,g=,c=6,n=d
गह्वरम् गह्वर pos=a,g=n,c=1,n=s
यथा यथा pos=i
जापकस्य जापक pos=a,g=m,c=6,n=s
दृढीकारः दृढीकार pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
एतद् एतद् pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt