Original

ब्राह्मण उवाच ।श्रुतमेतत्त्वया राजन्ननयोः कथितं द्वयोः ।प्रतिज्ञातं मया यत्ते तद्गृहाणाविचारितम् ॥ १०४ ॥

Segmented

ब्राह्मण उवाच श्रुतम् एतत् त्वया राजन्न् अनयोः कथितम् द्वयोः प्रतिज्ञातम् मया यत् ते तद् गृहाण अविचारितम्

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
एतत् एतद् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अनयोः इदम् pos=n,g=m,c=6,n=d
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
द्वयोः द्वि pos=n,g=m,c=6,n=d
प्रतिज्ञातम् प्रतिज्ञा pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
तद् तद् pos=n,g=n,c=2,n=s
गृहाण ग्रह् pos=v,p=2,n=s,l=lot
अविचारितम् अविचारित pos=a,g=n,c=2,n=s