Original

विकृत उवाच ।स्वं मया याचितेनेह दत्तं कथमिहाद्य तत् ।गृह्णीयां गच्छतु भवानभ्यनुज्ञां ददानि ते ॥ १०३ ॥

Segmented

विकृत उवाच स्वम् मया याचितेन इह दत्तम् कथम् इह अद्य तत् गृह्णीयाम् गच्छतु भवान् अभ्यनुज्ञाम् ददानि ते

Analysis

Word Lemma Parse
विकृत विकृ pos=va,g=m,c=1,n=s,f=part
उवाच वच् pos=v,p=3,n=s,l=lit
स्वम् स्व pos=a,g=n,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
याचितेन याच् pos=va,g=m,c=3,n=s,f=part
इह इह pos=i
दत्तम् दा pos=va,g=n,c=2,n=s,f=part
कथम् कथम् pos=i
इह इह pos=i
अद्य अद्य pos=i
तत् तद् pos=n,g=n,c=2,n=s
गृह्णीयाम् ग्रह् pos=v,p=1,n=s,l=vidhilin
गच्छतु गम् pos=v,p=3,n=s,l=lot
भवान् भवत् pos=a,g=m,c=1,n=s
अभ्यनुज्ञाम् अभ्यनुज्ञा pos=n,g=f,c=2,n=s
ददानि दा pos=v,p=1,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s