Original

विरूप उवाच ।दीयमानं यदि मया नेषिष्यसि कथंचन ।नियंस्यति त्वा नृपतिरयं धर्मानुशासकः ॥ १०२ ॥

Segmented

विरूप उवाच दीयमानम् यदि मया न इषिष्यसि कथंचन नियंस्यति त्वा नृपतिः अयम् धर्म-अनुशासकः

Analysis

Word Lemma Parse
विरूप विरूप pos=a,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दीयमानम् दा pos=va,g=n,c=2,n=s,f=part
यदि यदि pos=i
मया मद् pos=n,g=,c=3,n=s
pos=i
इषिष्यसि इष् pos=v,p=2,n=s,l=lrt
कथंचन कथंचन pos=i
नियंस्यति नियम् pos=v,p=3,n=s,l=lrt
त्वा त्वद् pos=n,g=,c=2,n=s
नृपतिः नृपति pos=n,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
अनुशासकः अनुशासक pos=a,g=m,c=1,n=s