Original

विकृत उवाच ।मयास्य दत्तं राजर्षे गृह्णीयां तत्कथं पुनः ।काममत्रापराधो मे दण्ड्यमाज्ञापय प्रभो ॥ १०१ ॥

Segmented

विकृत उवाच मया अस्य दत्तम् राजर्षे गृह्णीयाम् तत् कथम् पुनः कामम् अत्र अपराधः मे दण्ड्यम् आज्ञापय प्रभो

Analysis

Word Lemma Parse
विकृत विकृ pos=va,g=m,c=1,n=s,f=part
उवाच वच् pos=v,p=3,n=s,l=lit
मया मद् pos=n,g=,c=3,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
राजर्षे राजर्षि pos=n,g=m,c=8,n=s
गृह्णीयाम् ग्रह् pos=v,p=1,n=s,l=vidhilin
तत् तद् pos=n,g=n,c=2,n=s
कथम् कथम् pos=i
पुनः पुनर् pos=i
कामम् कामम् pos=i
अत्र अत्र pos=i
अपराधः अपराध pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
दण्ड्यम् दण्डय् pos=va,g=m,c=2,n=s,f=krtya
आज्ञापय आज्ञापय् pos=v,p=2,n=s,l=lot
प्रभो प्रभु pos=n,g=m,c=8,n=s