Original

राजोवाच ।ददतोऽस्य न गृह्णासि विषमं प्रतिभाति मे ।दण्ड्यो हि त्वं मम मतो नास्त्यत्र खलु संशयः ॥ १०० ॥

Segmented

राजा उवाच ददतो ऽस्य न गृह्णासि विषमम् प्रतिभाति मे दण्ड्यो हि त्वम् मम मतो न अस्ति अत्र खलु संशयः

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ददतो दा pos=va,g=m,c=6,n=s,f=part
ऽस्य इदम् pos=n,g=m,c=6,n=s
pos=i
गृह्णासि ग्रह् pos=v,p=2,n=s,l=lat
विषमम् विषम pos=a,g=n,c=1,n=s
प्रतिभाति प्रतिभा pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
दण्ड्यो दण्डय् pos=va,g=m,c=1,n=s,f=krtya
हि हि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
मतो मन् pos=va,g=m,c=1,n=s,f=part
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अत्र अत्र pos=i
खलु खलु pos=i
संशयः संशय pos=n,g=m,c=1,n=s