Original

दिष्ट्या देवि प्रसन्ना त्वं दर्शनं चागता मम ।यदि वापि प्रसन्नासि जप्ये मे रमतां मनः ॥ १० ॥

Segmented

दिष्ट्या देवि प्रसन्ना त्वम् दर्शनम् च आगता मम यदि वा अपि प्रसन्ना असि जप्ये मे रमताम् मनः

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
देवि देवी pos=n,g=f,c=8,n=s
प्रसन्ना प्रसद् pos=va,g=f,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
pos=i
आगता आगम् pos=va,g=f,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
यदि यदि pos=i
वा वा pos=i
अपि अपि pos=i
प्रसन्ना प्रसद् pos=va,g=f,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
जप्ये जप्य pos=n,g=n,c=7,n=s
मे मद् pos=n,g=,c=6,n=s
रमताम् रम् pos=v,p=3,n=s,l=lot
मनः मनस् pos=n,g=n,c=1,n=s