Original

युधिष्ठिर उवाच ।कालमृत्युयमानां च ब्राह्मणस्य च सत्तम ।विवादो व्याहृतः पूर्वं तद्भवान्वक्तुमर्हति ॥ १ ॥

Segmented

युधिष्ठिर उवाच काल-मृत्यु-यमानाम् च ब्राह्मणस्य च सत्तम विवादो व्याहृतः पूर्वम् तद् भवान् वक्तुम् अर्हति

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
काल काल pos=n,comp=y
मृत्यु मृत्यु pos=n,comp=y
यमानाम् यम pos=n,g=m,c=6,n=p
pos=i
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
pos=i
सत्तम सत्तम pos=a,g=m,c=8,n=s
विवादो विवाद pos=n,g=m,c=1,n=s
व्याहृतः व्याहृ pos=va,g=m,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
तद् तद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
वक्तुम् वच् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat