Original

दुर्बुद्धिरकृतप्रज्ञश्चले मनसि तिष्ठति ।चलामेव गतिं याति निरयं वाधिगच्छति ॥ ९ ॥

Segmented

दुर्बुद्धिः अकृत-प्रज्ञः चले मनसि तिष्ठति चलाम् एव गतिम् याति निरयम् वा अधिगच्छति

Analysis

Word Lemma Parse
दुर्बुद्धिः दुर्बुद्धि pos=a,g=m,c=1,n=s
अकृत अकृत pos=a,comp=y
प्रज्ञः प्रज्ञा pos=n,g=m,c=1,n=s
चले चल pos=a,g=n,c=7,n=s
मनसि मनस् pos=n,g=n,c=7,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
चलाम् चल pos=a,g=f,c=2,n=s
एव एव pos=i
गतिम् गति pos=n,g=f,c=2,n=s
याति या pos=v,p=3,n=s,l=lat
निरयम् निरय pos=n,g=m,c=2,n=s
वा वा pos=i
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat