Original

रागेण जापको जप्यं कुरुते तत्र मोहितः ।यत्रास्य रागः पतति तत्र तत्रोपजायते ॥ ८ ॥

Segmented

रागेण जापको जप्यम् कुरुते तत्र मोहितः यत्र अस्य रागः पतति तत्र तत्र उपजायते

Analysis

Word Lemma Parse
रागेण राग pos=n,g=m,c=3,n=s
जापको जापक pos=a,g=m,c=1,n=s
जप्यम् जप्य pos=n,g=n,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
मोहितः मोहय् pos=va,g=m,c=1,n=s,f=part
यत्र यत्र pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
रागः राग pos=n,g=m,c=1,n=s
पतति पत् pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
तत्र तत्र pos=i
उपजायते उपजन् pos=v,p=3,n=s,l=lat