Original

अथैश्वर्यप्रवृत्तः सञ्जापकस्तत्र रज्यते ।स एव निरयस्तस्य नासौ तस्मात्प्रमुच्यते ॥ ७ ॥

Segmented

अथ ऐश्वर्य-प्रवृत्तः सञ् जापकः तत्र रज्यते स एव निरयः तस्य न असौ तस्मात् प्रमुच्यते

Analysis

Word Lemma Parse
अथ अथ pos=i
ऐश्वर्य ऐश्वर्य pos=n,comp=y
प्रवृत्तः प्रवृत् pos=va,g=m,c=1,n=s,f=part
सञ् अस् pos=va,g=m,c=1,n=s,f=part
जापकः जापक pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
रज्यते रञ्ज् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
निरयः निरय pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
असौ अदस् pos=n,g=m,c=1,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
प्रमुच्यते प्रमुच् pos=v,p=3,n=s,l=lat