Original

अभिध्यापूर्वकं जप्यं कुरुते यश्च मोहितः ।यत्राभिध्यां स कुरुते तं वै निरयमृच्छति ॥ ६ ॥

Segmented

अभिध्या-पूर्वकम् जप्यम् कुरुते यः च मोहितः यत्र अभिध्याम् स कुरुते तम् वै निरयम् ऋच्छति

Analysis

Word Lemma Parse
अभिध्या अभिध्या pos=n,comp=y
पूर्वकम् पूर्वक pos=a,g=n,c=2,n=s
जप्यम् जप्य pos=n,g=n,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
pos=i
मोहितः मोहय् pos=va,g=m,c=1,n=s,f=part
यत्र यत्र pos=i
अभिध्याम् अभिध्या pos=n,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
वै वै pos=i
निरयम् निरय pos=n,g=m,c=2,n=s
ऋच्छति ऋछ् pos=v,p=3,n=s,l=lat