Original

अहंकारकृतश्चैव सर्वे निरयगामिनः ।परावमानी पुरुषो भविता निरयोपगः ॥ ५ ॥

Segmented

अहंकार-कृतः च एव सर्वे निरय-गामिनः पर-अवमानी पुरुषो भविता निरय-उपगः

Analysis

Word Lemma Parse
अहंकार अहंकार pos=n,comp=y
कृतः कृत् pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
निरय निरय pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p
पर पर pos=n,comp=y
अवमानी अवमानिन् pos=a,g=m,c=1,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
निरय निरय pos=n,comp=y
उपगः उपग pos=a,g=m,c=1,n=s