Original

अवज्ञानेन कुरुते न तुष्यति न शोचति ।ईदृशो जापको याति निरयं नात्र संशयः ॥ ४ ॥

Segmented

अवज्ञानेन कुरुते न तुष्यति न शोचति ईदृशो जापको याति निरयम् न अत्र संशयः

Analysis

Word Lemma Parse
अवज्ञानेन अवज्ञान pos=n,g=n,c=3,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
pos=i
तुष्यति तुष् pos=v,p=3,n=s,l=lat
pos=i
शोचति शुच् pos=v,p=3,n=s,l=lat
ईदृशो ईदृश pos=a,g=m,c=1,n=s
जापको जापक pos=a,g=m,c=1,n=s
याति या pos=v,p=3,n=s,l=lat
निरयम् निरय pos=n,g=m,c=2,n=s
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s