Original

यथोक्तमेतत्पूर्वं यो नानुतिष्ठति जापकः ।एकदेशक्रियश्चात्र निरयं स निगच्छति ॥ ३ ॥

Segmented

यथोक्तम् एतत् पूर्वम् यो न अनुतिष्ठति जापकः एक-देश-क्रियः च अत्र निरयम् स निगच्छति

Analysis

Word Lemma Parse
यथोक्तम् यथोक्तम् pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
पूर्वम् पूर्वम् pos=i
यो यद् pos=n,g=m,c=1,n=s
pos=i
अनुतिष्ठति अनुष्ठा pos=v,p=3,n=s,l=lat
जापकः जापक pos=a,g=m,c=1,n=s
एक एक pos=n,comp=y
देश देश pos=n,comp=y
क्रियः क्रिया pos=n,g=m,c=1,n=s
pos=i
अत्र अत्र pos=i
निरयम् निरय pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
निगच्छति निगम् pos=v,p=3,n=s,l=lat