Original

भीष्म उवाच ।शृणुष्वावहितो राजञ्जापकानां गतिं विभो ।यथा गच्छन्ति निरयमनेकं पुरुषर्षभ ॥ २ ॥

Segmented

भीष्म उवाच शृणुष्व अवहितः राजञ् जापकानाम् गतिम् विभो यथा गच्छन्ति निरयम् अनेकम् पुरुष-ऋषभ

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणुष्व श्रु pos=v,p=2,n=s,l=lot
अवहितः अवहित pos=a,g=m,c=1,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
जापकानाम् जापक pos=a,g=m,c=6,n=p
गतिम् गति pos=n,g=f,c=2,n=s
विभो विभु pos=a,g=m,c=8,n=s
यथा यथा pos=i
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
निरयम् निरय pos=n,g=m,c=2,n=s
अनेकम् अनेक pos=a,g=m,c=2,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s