Original

भीष्म उवाच ।दुष्प्रज्ञानेन निरया बहवः समुदाहृताः ।प्रशस्तं जापकत्वं च दोषाश्चैते तदात्मकाः ॥ १३ ॥

Segmented

भीष्म उवाच दुष्प्रज्ञानेन निरया बहवः समुदाहृताः प्रशस्तम् जापक-त्वम् च दोषाः च एते तद्-आत्मकाः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दुष्प्रज्ञानेन दुष्प्रज्ञान pos=a,g=m,c=3,n=s
निरया निरय pos=n,g=m,c=1,n=p
बहवः बहु pos=a,g=m,c=1,n=p
समुदाहृताः समुदाहृ pos=va,g=m,c=1,n=p,f=part
प्रशस्तम् प्रशंस् pos=va,g=n,c=1,n=s,f=part
जापक जापक pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
pos=i
दोषाः दोष pos=n,g=m,c=1,n=p
pos=i
एते एतद् pos=n,g=m,c=1,n=p
तद् तद् pos=n,comp=y
आत्मकाः आत्मक pos=a,g=m,c=1,n=p