Original

युधिष्ठिर उवाच ।अनिमित्तं परं यत्तदव्यक्तं ब्रह्मणि स्थितम् ।सद्भूतो जापकः कस्मात्स शरीरमथाविशेत् ॥ १२ ॥

Segmented

युधिष्ठिर उवाच अनिमित्तम् परम् यत् तद् अव्यक्तम् ब्रह्मणि स्थितम् सत्-भूतः जापकः कस्मात् स शरीरम् अथ आविशेत्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अनिमित्तम् अनिमित्त pos=a,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अव्यक्तम् अव्यक्त pos=n,g=n,c=1,n=s
ब्रह्मणि ब्रह्मन् pos=n,g=n,c=7,n=s
स्थितम् स्था pos=va,g=n,c=1,n=s,f=part
सत् सत् pos=a,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
जापकः जापक pos=a,g=m,c=1,n=s
कस्मात् कस्मात् pos=i
तद् pos=n,g=m,c=1,n=s
शरीरम् शरीर pos=n,g=n,c=2,n=s
अथ अथ pos=i
आविशेत् आविश् pos=v,p=3,n=s,l=vidhilin