Original

दृढग्राही करोमीति जप्यं जपति जापकः ।न संपूर्णो न वा युक्तो निरयं सोऽधिगच्छति ॥ ११ ॥

Segmented

दृढग्राही करोमि इति जप्यम् जपति जापकः न सम्पूर्णो न वा युक्तो निरयम् सो ऽधिगच्छति

Analysis

Word Lemma Parse
दृढग्राही दृढग्राहिन् pos=a,g=m,c=1,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
इति इति pos=i
जप्यम् जप्य pos=n,g=n,c=2,n=s
जपति जप् pos=v,p=3,n=s,l=lat
जापकः जापक pos=a,g=m,c=1,n=s
pos=i
सम्पूर्णो सम्पृ pos=va,g=m,c=1,n=s,f=part
pos=i
वा वा pos=i
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
निरयम् निरय pos=n,g=m,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat