Original

अकृतप्रज्ञको बालो मोहं गच्छति जापकः ।स मोहान्निरयं याति तत्र गत्वानुशोचति ॥ १० ॥

Segmented

अकृत-प्रज्ञकः बालो मोहम् गच्छति जापकः स मोहात् निरयम् याति तत्र गत्वा अनुशोचति

Analysis

Word Lemma Parse
अकृत अकृत pos=a,comp=y
प्रज्ञकः प्रज्ञक pos=a,g=m,c=1,n=s
बालो बाल pos=n,g=m,c=1,n=s
मोहम् मोह pos=n,g=m,c=2,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
जापकः जापक pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मोहात् मोह pos=n,g=m,c=5,n=s
निरयम् निरय pos=n,g=m,c=2,n=s
याति या pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
गत्वा गम् pos=vi
अनुशोचति अनुशुच् pos=v,p=3,n=s,l=lat