Original

सत्यमग्निपरीचारो विविक्तानां च सेवनम् ।ध्यानं तपो दमः क्षान्तिरनसूया मिताशनम् ॥ ९ ॥

Segmented

सत्यम् अग्नि-परीचारः विविक्तानाम् च सेवनम् ध्यानम् तपो दमः क्षान्तिः अनसूया मित-अशनम्

Analysis

Word Lemma Parse
सत्यम् सत्य pos=n,g=n,c=1,n=s
अग्नि अग्नि pos=n,comp=y
परीचारः परीचार pos=n,g=m,c=1,n=s
विविक्तानाम् विविक्त pos=a,g=m,c=6,n=p
pos=i
सेवनम् सेवन pos=n,g=n,c=1,n=s
ध्यानम् ध्यान pos=n,g=n,c=1,n=s
तपो तपस् pos=n,g=n,c=1,n=s
दमः दम pos=n,g=m,c=1,n=s
क्षान्तिः क्षान्ति pos=n,g=f,c=1,n=s
अनसूया अनसूया pos=n,g=f,c=1,n=s
मित मा pos=va,comp=y,f=part
अशनम् अशन pos=n,g=n,c=1,n=s