Original

यथा संश्रूयते राजन्कारणं चात्र वक्ष्यते ।मनःसमाधिरत्रापि तथेन्द्रियजयः स्मृतः ॥ ८ ॥

Segmented

यथा संश्रूयते राजन् कारणम् च अत्र वक्ष्यते मनः-समाधिः अत्र अपि तथा इन्द्रिय-जयः स्मृतः

Analysis

Word Lemma Parse
यथा यथा pos=i
संश्रूयते संश्रु pos=v,p=3,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
कारणम् कारण pos=n,g=n,c=1,n=s
pos=i
अत्र अत्र pos=i
वक्ष्यते वच् pos=v,p=3,n=s,l=lrt
मनः मनस् pos=n,comp=y
समाधिः समाधि pos=n,g=m,c=1,n=s
अत्र अत्र pos=i
अपि अपि pos=i
तथा तथा pos=i
इन्द्रिय इन्द्रिय pos=n,comp=y
जयः जय pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part