Original

भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।यमस्य यत्पुरा वृत्तं कालस्य ब्राह्मणस्य च ॥ ६ ॥

Segmented

भीष्म उवाच अत्र अपि उदाहरन्ति इमम् इतिहासम् पुरातनम् यमस्य यत् पुरा वृत्तम् कालस्य ब्राह्मणस्य च

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
अपि अपि pos=i
उदाहरन्ति उदाहृ pos=v,p=3,n=p,l=lat
इमम् इदम् pos=n,g=m,c=2,n=s
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
यमस्य यम pos=n,g=m,c=6,n=s
यत् यद् pos=n,g=n,c=1,n=s
पुरा पुरा pos=i
वृत्तम् वृत् pos=va,g=n,c=1,n=s,f=part
कालस्य काल pos=n,g=m,c=6,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
pos=i