Original

किं यज्ञविधिरेवैष किमेतज्जप्यमुच्यते ।एतन्मे सर्वमाचक्ष्व सर्वज्ञो ह्यसि मे मतः ॥ ५ ॥

Segmented

किम् यज्ञ-विधिः एव एष किम् एतत् जप्यम् उच्यते एतत् मे सर्वम् आचक्ष्व सर्वज्ञो हि असि मे मतः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
यज्ञ यज्ञ pos=n,comp=y
विधिः विधि pos=n,g=m,c=1,n=s
एव एव pos=i
एष एतद् pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
जप्यम् जप्य pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
एतत् एतद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
सर्वज्ञो सर्वज्ञ pos=a,g=m,c=1,n=s
हि हि pos=i
असि अस् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part