Original

जपस्य च विधिं कृत्स्नं वक्तुमर्हसि मेऽनघ ।जापका इति किं चैतत्सांख्ययोगक्रियाविधिः ॥ ४ ॥

Segmented

जपस्य च विधिम् कृत्स्नम् वक्तुम् अर्हसि मे ऽनघ जापका इति किम् च एतत् साङ्ख्य-योग-क्रिया-विधिः

Analysis

Word Lemma Parse
जपस्य जप pos=n,g=m,c=6,n=s
pos=i
विधिम् विधि pos=n,g=m,c=2,n=s
कृत्स्नम् कृत्स्न pos=a,g=m,c=2,n=s
वक्तुम् वच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s
जापका जापक pos=a,g=m,c=1,n=p
इति इति pos=i
किम् pos=n,g=n,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
साङ्ख्य सांख्य pos=n,comp=y
योग योग pos=n,comp=y
क्रिया क्रिया pos=n,comp=y
विधिः विधि pos=n,g=m,c=1,n=s