Original

जापकानां फलावाप्तिं श्रोतुमिच्छामि भारत ।किं फलं जपतामुक्तं क्व वा तिष्ठन्ति जापकाः ॥ ३ ॥

Segmented

जापकानाम् फल-अवाप्तिम् श्रोतुम् इच्छामि भारत किम् फलम् जपताम् उक्तम् क्व वा तिष्ठन्ति जापकाः

Analysis

Word Lemma Parse
जापकानाम् जापक pos=a,g=m,c=6,n=p
फल फल pos=n,comp=y
अवाप्तिम् अवाप्ति pos=n,g=f,c=2,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
जपताम् जप् pos=va,g=m,c=6,n=p,f=part
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
क्व क्व pos=i
वा वा pos=i
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
जापकाः जापक pos=a,g=m,c=1,n=p