Original

अथ वा नेच्छते तत्र ब्रह्मकायनिषेवणम् ।उत्क्रामति च मार्गस्थो नैव क्वचन जायते ॥ २० ॥

Segmented

अथ वा न इच्छते तत्र ब्रह्म-काय-निषेवणम् उत्क्रामति च मार्ग-स्थः न एव क्वचन जायते

Analysis

Word Lemma Parse
अथ अथ pos=i
वा वा pos=i
pos=i
इच्छते इष् pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
काय काय pos=n,comp=y
निषेवणम् निषेवण pos=n,g=n,c=2,n=s
उत्क्रामति उत्क्रम् pos=v,p=3,n=s,l=lat
pos=i
मार्ग मार्ग pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
क्वचन क्वचन pos=i
जायते जन् pos=v,p=3,n=s,l=lat