Original

श्रुतास्त्वत्तः कथाश्चैव धर्मयुक्ता महामते ।संदेहोऽस्ति तु कश्चिन्मे तद्भवान्वक्तुमर्हति ॥ २ ॥

Segmented

श्रुताः त्वत्तः कथाः च एव धर्म-युक्ताः महामते संदेहो ऽस्ति तु कश्चिद् मे तद् भवान् वक्तुम् अर्हति

Analysis

Word Lemma Parse
श्रुताः श्रु pos=va,g=f,c=1,n=p,f=part
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
कथाः कथा pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
धर्म धर्म pos=n,comp=y
युक्ताः युज् pos=va,g=f,c=1,n=p,f=part
महामते महामति pos=a,g=m,c=8,n=s
संदेहो संदेह pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
तु तु pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
वक्तुम् वच् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat