Original

स वै तस्यामवस्थायां सर्वत्यागकृतः सुखी ।निरीहस्त्यजति प्राणान्ब्राह्मीं संश्रयते तनुम् ॥ १९ ॥

Segmented

स वै तस्याम् अवस्थायाम् सर्व-त्याग-कृतः सुखी निरीहः त्यजति प्राणान् ब्राह्मीम् संश्रयते तनुम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
तस्याम् तद् pos=n,g=f,c=7,n=s
अवस्थायाम् अवस्था pos=n,g=f,c=7,n=s
सर्व सर्व pos=n,comp=y
त्याग त्याग pos=n,comp=y
कृतः कृ pos=va,g=m,c=1,n=s,f=part
सुखी सुखिन् pos=a,g=m,c=1,n=s
निरीहः निरीह pos=a,g=m,c=1,n=s
त्यजति त्यज् pos=v,p=3,n=s,l=lat
प्राणान् प्राण pos=n,g=m,c=2,n=p
ब्राह्मीम् ब्राह्म pos=a,g=f,c=2,n=s
संश्रयते संश्रि pos=v,p=3,n=s,l=lat
तनुम् तनु pos=n,g=f,c=2,n=s