Original

न चाहंकारयोगेन मनः प्रस्थापयेत्क्वचित् ।न चात्मग्रहणे युक्तो नावमानी न चाक्रियः ॥ १७ ॥

Segmented

न च अहंकार-योगेन मनः प्रस्थापयेत् क्वचित् न च आत्म-ग्रहणे युक्तो न अवमानी न च अक्रियः

Analysis

Word Lemma Parse
pos=i
pos=i
अहंकार अहंकार pos=n,comp=y
योगेन योग pos=n,g=m,c=3,n=s
मनः मनस् pos=n,g=n,c=2,n=s
प्रस्थापयेत् प्रस्थापय् pos=v,p=3,n=s,l=vidhilin
क्वचित् क्वचिद् pos=i
pos=i
pos=i
आत्म आत्मन् pos=n,comp=y
ग्रहणे ग्रहण pos=n,g=n,c=7,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
pos=i
अवमानी अवमानिन् pos=a,g=m,c=1,n=s
pos=i
pos=i
अक्रियः अक्रिय pos=a,g=m,c=1,n=s