Original

तद्धिया ध्यायति ब्रह्म जपन्वै संहितां हिताम् ।संन्यस्यत्यथ वा तां वै समाधौ पर्यवस्थितः ॥ १४ ॥

Segmented

तद् धिया ध्यायति ब्रह्म जपन् वै संहिताम् हिताम् संन्यस्यति अथ वा ताम् वै समाधौ पर्यवस्थितः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
धिया धी pos=n,g=f,c=3,n=s
ध्यायति ध्या pos=v,p=3,n=s,l=lat
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
जपन् जप् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
संहिताम् संहिता pos=n,g=f,c=2,n=s
हिताम् हित pos=a,g=f,c=2,n=s
संन्यस्यति संन्यस् pos=v,p=3,n=s,l=lat
अथ अथ pos=i
वा वा pos=i
ताम् तद् pos=n,g=f,c=2,n=s
वै वै pos=i
समाधौ समाधि pos=n,g=m,c=7,n=s
पर्यवस्थितः पर्यवस्था pos=va,g=m,c=1,n=s,f=part