Original

विषयेभ्यो नमस्कुर्याद्विषयान्न च भावयेत् ।साम्यमुत्पाद्य मनसो मनस्येव मनो दधत् ॥ १३ ॥

Segmented

विषयेभ्यो नमस्कुर्याद् विषयान् न च भावयेत् साम्यम् उत्पाद्य मनसो मनसि एव मनो दधत्

Analysis

Word Lemma Parse
विषयेभ्यो विषय pos=n,g=m,c=4,n=p
नमस्कुर्याद् नमस्कृ pos=v,p=3,n=s,l=vidhilin
विषयान् विषय pos=n,g=m,c=2,n=p
pos=i
pos=i
भावयेत् भावय् pos=v,p=3,n=s,l=vidhilin
साम्यम् साम्य pos=n,g=n,c=2,n=s
उत्पाद्य उत्पादय् pos=vi
मनसो मनस् pos=n,g=n,c=6,n=s
मनसि मनस् pos=n,g=n,c=7,n=s
एव एव pos=i
मनो मनस् pos=n,g=n,c=2,n=s
दधत् धा pos=va,g=m,c=1,n=s,f=part