Original

कुशोच्चयनिषण्णः सन्कुशहस्तः कुशैः शिखी ।चीरैः परिवृतस्तस्मिन्मध्ये छन्नः कुशैस्तथा ॥ १२ ॥

Segmented

कुश-उच्चय-निषण्णः सन् कुश-हस्तः कुशैः शिखी चीरैः परिवृतः तस्मिन् मध्ये छन्नः कुशैः तथा

Analysis

Word Lemma Parse
कुश कुश pos=n,comp=y
उच्चय उच्चय pos=n,comp=y
निषण्णः निषद् pos=va,g=m,c=1,n=s,f=part
सन् अस् pos=va,g=m,c=1,n=s,f=part
कुश कुश pos=n,comp=y
हस्तः हस्त pos=n,g=m,c=1,n=s
कुशैः कुश pos=n,g=m,c=3,n=p
शिखी शिखिन् pos=n,g=m,c=1,n=s
चीरैः चीर pos=n,g=n,c=3,n=p
परिवृतः परिवृ pos=va,g=m,c=1,n=s,f=part
तस्मिन् तद् pos=n,g=n,c=7,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
छन्नः छद् pos=va,g=m,c=1,n=s,f=part
कुशैः कुश pos=n,g=m,c=3,n=p
तथा तथा pos=i