Original

यथा निवर्तते कर्म जपतो ब्रह्मचारिणः ।एतत्सर्वमशेषेण यथोक्तं परिवर्जयेत् ।त्रिविधं मार्गमासाद्य व्यक्ताव्यक्तमनाश्रयम् ॥ ११ ॥

Segmented

यथा निवर्तते कर्म जपतो ब्रह्मचारिणः एतत् सर्वम् अशेषेण यथोक्तम् परिवर्जयेत् त्रिविधम् मार्गम् आसाद्य व्यक्त-अव्यक्तम् अनाश्रयम्

Analysis

Word Lemma Parse
यथा यथा pos=i
निवर्तते निवृत् pos=v,p=3,n=s,l=lat
कर्म कर्मन् pos=n,g=n,c=1,n=s
जपतो जप् pos=va,g=m,c=6,n=s,f=part
ब्रह्मचारिणः ब्रह्मचारिन् pos=n,g=m,c=6,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
अशेषेण अशेषेण pos=i
यथोक्तम् यथोक्तम् pos=i
परिवर्जयेत् परिवर्जय् pos=v,p=3,n=s,l=vidhilin
त्रिविधम् त्रिविध pos=a,g=m,c=2,n=s
मार्गम् मार्ग pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
व्यक्त व्यक्त pos=a,comp=y
अव्यक्तम् अव्यक्त pos=a,g=m,c=2,n=s
अनाश्रयम् अनाश्रय pos=a,g=m,c=2,n=s