Original

युधिष्ठिर उवाच ।चातुराश्रम्यमुक्तं ते राजधर्मास्तथैव च ।नानाश्रयाश्च बहव इतिहासाः पृथग्विधाः ॥ १ ॥

Segmented

युधिष्ठिर उवाच चातुराश्रम्यम् उक्तम् ते राज-धर्माः तथा एव च नाना आश्रयाः च बहव इतिहासाः पृथग्विधाः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
चातुराश्रम्यम् चातुराश्रम्य pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
राज राजन् pos=n,comp=y
धर्माः धर्म pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
नाना नाना pos=i
आश्रयाः आश्रय pos=n,g=m,c=1,n=p
pos=i
बहव बहु pos=a,g=m,c=1,n=p
इतिहासाः इतिहास pos=n,g=m,c=1,n=p
पृथग्विधाः पृथग्विध pos=a,g=m,c=1,n=p