Original

रूपं चक्षुस्तथा पक्तिस्त्रिविधं तेज उच्यते ।रसः क्लेदश्च जिह्वा च त्रयो जलगुणाः स्मृताः ॥ ९ ॥

Segmented

रूपम् चक्षुः तथा पक्तिः त्रिविधम् तेज उच्यते रसः क्लेदः च जिह्वा च त्रयो जल-गुणाः स्मृताः

Analysis

Word Lemma Parse
रूपम् रूप pos=n,g=n,c=1,n=s
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
तथा तथा pos=i
पक्तिः पक्ति pos=n,g=f,c=1,n=s
त्रिविधम् त्रिविध pos=a,g=n,c=1,n=s
तेज तेजस् pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
रसः रस pos=n,g=m,c=1,n=s
क्लेदः क्लेद pos=n,g=m,c=1,n=s
pos=i
जिह्वा जिह्वा pos=n,g=f,c=1,n=s
pos=i
त्रयो त्रि pos=n,g=m,c=1,n=p
जल जल pos=n,comp=y
गुणाः गुण pos=n,g=m,c=1,n=p
स्मृताः स्मृ pos=va,g=m,c=1,n=p,f=part