Original

शब्दः श्रोत्रं तथा खानि त्रयमाकाशयोनिजम् ।वायोस्त्वक्स्पर्शचेष्टाश्च वागित्येतच्चतुष्टयम् ॥ ८ ॥

Segmented

शब्दः श्रोत्रम् तथा खानि त्रयम् आकाश-योनि-जम् वायोः त्वच्-स्पर्श-चेष्टाः च वाग् इति एतत् चतुष्टयम्

Analysis

Word Lemma Parse
शब्दः शब्द pos=n,g=m,c=1,n=s
श्रोत्रम् श्रोत्र pos=n,g=n,c=1,n=s
तथा तथा pos=i
खानि pos=n,g=n,c=1,n=p
त्रयम् त्रय pos=n,g=n,c=1,n=s
आकाश आकाश pos=n,comp=y
योनि योनि pos=n,comp=y
जम् pos=a,g=n,c=1,n=s
वायोः वायु pos=n,g=m,c=6,n=s
त्वच् त्वच् pos=n,comp=y
स्पर्श स्पर्श pos=n,comp=y
चेष्टाः चेष्टा pos=n,g=f,c=1,n=p
pos=i
वाग् वाच् pos=n,g=f,c=1,n=s
इति इति pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
चतुष्टयम् चतुष्टय pos=n,g=n,c=1,n=s