Original

महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत् ।अकरोत्तेषु वैषम्यं तत्तु जीवोऽनु पश्यति ॥ ७ ॥

Segmented

महाभूतानि पञ्च एव सर्व-भूतेषु भूत-कृत् अकरोत् तेषु वैषम्यम् तत् तु जीवो ऽनु पश्यति

Analysis

Word Lemma Parse
महाभूतानि महाभूत pos=n,g=n,c=2,n=p
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
एव एव pos=i
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
भूत भूत pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
तेषु तद् pos=n,g=n,c=7,n=p
वैषम्यम् वैषम्य pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
तु तु pos=i
जीवो जीव pos=n,g=m,c=1,n=s
ऽनु अनु pos=i
पश्यति दृश् pos=v,p=3,n=s,l=lat