Original

लोक आतुरजनान्विराविणस्तत्तदेव बहु पश्य शोचतः ।तत्र पश्य कुशलानशोचतो ये विदुस्तदुभयं पदं सदा ॥ ६० ॥

Segmented

लोक आतुर-जनान् विराविणस् तत् तद् एव बहु पश्य शोचतः तत्र पश्य कुशलान् अ शुच् ये विदुः तत् उभयम् पदम् सदा

Analysis

Word Lemma Parse
लोक लोक pos=n,g=m,c=7,n=s
आतुर आतुर pos=a,comp=y
जनान् जन pos=n,g=m,c=2,n=p
विराविणस् विराविन् pos=a,g=m,c=2,n=p
तत् तद् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
बहु बहु pos=a,g=n,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
शोचतः शुच् pos=va,g=m,c=2,n=p,f=part
तत्र तत्र pos=i
पश्य पश् pos=v,p=2,n=s,l=lot
कुशलान् कुशल pos=a,g=m,c=2,n=p
pos=i
शुच् शुच् pos=va,g=m,c=2,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit
तत् तद् pos=n,g=n,c=2,n=s
उभयम् उभय pos=a,g=n,c=2,n=s
पदम् पद pos=n,g=n,c=2,n=s
सदा सदा pos=i