Original

प्रसार्य च यथाङ्गानि कूर्मः संहरते पुनः ।तद्वद्भूतानि भूतात्मा सृष्ट्वा संहरते पुनः ॥ ६ ॥

Segmented

प्रसार्य च यथा अङ्गानि कूर्मः संहरते पुनः तद्वद् भूतानि भूतात्मा सृष्ट्वा संहरते पुनः

Analysis

Word Lemma Parse
प्रसार्य प्रसारय् pos=vi
pos=i
यथा यथा pos=i
अङ्गानि अङ्ग pos=n,g=n,c=2,n=p
कूर्मः कूर्म pos=n,g=m,c=1,n=s
संहरते संहृ pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i
तद्वद् तद्वत् pos=i
भूतानि भूत pos=n,g=n,c=2,n=p
भूतात्मा भूतात्मन् pos=n,g=m,c=1,n=s
सृष्ट्वा सृज् pos=vi
संहरते संहृ pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i