Original

न भवति विदुषां ततो भयं यदविदुषां सुमहद्भयं भवेत् ।न हि गतिरधिकास्ति कस्यचित्सति हि गुणे प्रवदन्त्यतुल्यताम् ॥ ५८ ॥

Segmented

न भवति विदुषाम् ततो भयम् यद् अविदुषाम् सु महत् भयम् भवेत् न हि गतिः अधिका अस्ति कस्यचित् सति हि गुणे प्रवदन्ति अतुल्य-ताम्

Analysis

Word Lemma Parse
pos=i
भवति भू pos=v,p=3,n=s,l=lat
विदुषाम् विद्वस् pos=a,g=m,c=6,n=p
ततो ततस् pos=i
भयम् भय pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
अविदुषाम् अविद्वस् pos=a,g=m,c=6,n=p
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
pos=i
हि हि pos=i
गतिः गति pos=n,g=f,c=1,n=s
अधिका अधिक pos=a,g=f,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
सति अस् pos=va,g=m,c=7,n=s,f=part
हि हि pos=i
गुणे गुण pos=n,g=m,c=7,n=s
प्रवदन्ति प्रवद् pos=v,p=3,n=p,l=lat
अतुल्य अतुल्य pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s