Original

त्रिवर्गो यस्य विदितः प्राग्ज्योतिः स विमुच्यते ।अन्विष्य मनसा युक्तस्तत्त्वदर्शी निरुत्सुकः ॥ ५५ ॥

Segmented

त्रिवर्गो यस्य विदितः प्राच्-ज्योतिः स विमुच्यते अन्विष्य मनसा युक्तः तत्त्व-दर्शी निरुत्सुकः

Analysis

Word Lemma Parse
त्रिवर्गो त्रिवर्ग pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
विदितः विद् pos=va,g=m,c=1,n=s,f=part
प्राच् प्राञ्च् pos=a,comp=y
ज्योतिः ज्योतिस् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
विमुच्यते विमुच् pos=v,p=3,n=s,l=lat
अन्विष्य अन्विष् pos=vi
मनसा मनस् pos=n,g=n,c=3,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
तत्त्व तत्त्व pos=n,comp=y
दर्शी दर्शिन् pos=a,g=m,c=1,n=s
निरुत्सुकः निरुत्सुक pos=a,g=m,c=1,n=s