Original

एतां बुद्ध्वा नरः सर्वां भूतानामागतिं गतिम् ।अवेक्ष्य च शनैर्बुद्ध्या लभते शं परं ततः ॥ ५४ ॥

Segmented

एताम् बुद्ध्वा नरः सर्वाम् भूतानाम् आगतिम् गतिम् अवेक्ष्य च शनैः बुद्ध्या लभते शम् परम् ततः

Analysis

Word Lemma Parse
एताम् एतद् pos=n,g=f,c=2,n=s
बुद्ध्वा बुध् pos=vi
नरः नर pos=n,g=m,c=1,n=s
सर्वाम् सर्व pos=n,g=f,c=2,n=s
भूतानाम् भूत pos=n,g=n,c=6,n=p
आगतिम् आगति pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
अवेक्ष्य अवेक्ष् pos=vi
pos=i
शनैः शनैस् pos=i
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
शम् शम् pos=i
परम् पर pos=n,g=n,c=2,n=s
ततः ततस् pos=i