Original

महानदीं हि पारज्ञस्तप्यते न तरन्यथा ।एवं ये विदुरध्यात्मं कैवल्यं ज्ञानमुत्तमम् ॥ ५३ ॥

Segmented

महा-नदीम् हि पार-ज्ञः तप्यते न तरन् यथा एवम् ये विदुः अध्यात्मम् कैवल्यम् ज्ञानम् उत्तमम्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
नदीम् नदी pos=n,g=f,c=2,n=s
हि हि pos=i
पार पार pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
तप्यते तप् pos=v,p=3,n=s,l=lat
pos=i
तरन् तृ pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
एवम् एवम् pos=i
ये यद् pos=n,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit
अध्यात्मम् अध्यात्म pos=n,g=n,c=2,n=s
कैवल्यम् कैवल्य pos=n,g=n,c=2,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s