Original

मलिनाः प्राप्नुयुः शुद्धिं यथा पूर्णां नदीं नराः ।अवगाह्य सुविद्वंसो विद्धि ज्ञानमिदं तथा ॥ ५२ ॥

Segmented

मलिनाः प्राप्नुयुः शुद्धिम् यथा पूर्णाम् नदीम् नराः अवगाह्य सुविद्वंसो विद्धि ज्ञानम् इदम्

Analysis

Word Lemma Parse
मलिनाः मलिन pos=a,g=m,c=1,n=p
प्राप्नुयुः प्राप् pos=v,p=3,n=p,l=vidhilin
शुद्धिम् शुद्धि pos=n,g=f,c=2,n=s
यथा यथा pos=i
पूर्णाम् पृ pos=va,g=f,c=2,n=s,f=part
नदीम् नदी pos=n,g=f,c=2,n=s
नराः नर pos=n,g=m,c=1,n=p
अवगाह्य अवगाह् pos=vi
सुविद्वंसो विद् pos=v,p=2,n=s,l=lot
विद्धि ज्ञान pos=n,g=n,c=2,n=s
ज्ञानम् इदम् pos=n,g=n,c=2,n=s
इदम् तथा pos=i