Original

इतीमं हृदयग्रन्थिं बुद्धिभेदमयं दृढम् ।विमुच्य सुखमासीत न शोचेच्छिन्नसंशयः ॥ ५१ ॥

Segmented

इति इमम् हृदय-ग्रन्थिम् बुद्धि-भेद-मयम् दृढम् विमुच्य सुखम् आसीत न शोचेत् छिन्न-संशयः

Analysis

Word Lemma Parse
इति इति pos=i
इमम् इदम् pos=n,g=m,c=2,n=s
हृदय हृदय pos=n,comp=y
ग्रन्थिम् ग्रन्थि pos=n,g=m,c=2,n=s
बुद्धि बुद्धि pos=n,comp=y
भेद भेद pos=n,comp=y
मयम् मय pos=a,g=m,c=2,n=s
दृढम् दृढ pos=a,g=m,c=2,n=s
विमुच्य विमुच् pos=vi
सुखम् सुखम् pos=i
आसीत आस् pos=v,p=3,n=s,l=vidhilin
pos=i
शोचेत् शुच् pos=v,p=3,n=s,l=vidhilin
छिन्न छिद् pos=va,comp=y,f=part
संशयः संशय pos=n,g=m,c=1,n=s